- आयोगवः _āyōgavḥ
- आयोगवः [आयोगव एव, स्वार्थे अण्] The son of a Śūdra by a Vaiśya wife (his business being carpentry; cf. Ms.1.48); शूद्रादायोगवः क्षत्ता चाण्डालश्चाधमो नृणाम् । वैश्य- राजन्यविप्रास्तु जायन्ते वर्णसंकराः ॥-वी A woman of this tribe.
Sanskrit-English dictionary. 2013.