आयोगवः _āyōgavḥ

आयोगवः _āyōgavḥ
आयोगवः [आयोगव एव, स्वार्थे अण्] The son of a Śūdra by a Vaiśya wife (his business being carpentry; cf. Ms.1.48); शूद्रादायोगवः क्षत्ता चाण्डालश्चाधमो नृणाम् । वैश्य- राजन्यविप्रास्तु जायन्ते वर्णसंकराः ॥
-वी A woman of this tribe.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем сделать НИР

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”